B 103-14 Amṛtakaṇikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 103/14
Title: Amṛtakarṇikā
Dimensions: 32 x 12.7 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/169
Remarks:


Reel No. B 103-14 Inventory No. 2710

Title Amṛtakaṇikā

Remarks commentary on Nāmasaṃgīti

Author Ācārya Raviśrī Bhikṣu

Subject Bauddha Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 12.7 cm

Folios 47

Lines per Folio 9

Foliation figures in the upper left margin and in the lower right margin under the word rāmaḥ of the verso

Place of Deposit NAK

Accession No. 5/169

Manuscript Features

This manuscript is copied from an old palm-leaf manuscriprt written in NS 600.

On the first blank page is written amṛtakaṇikā nāmasaṅgītiṭīkā raviśrībhikṣukṛtā.

Excerpts

Beginning

oṃ namo mañjunāthāya || ||

viṣayaviṣayīvyomāśleṣapravṛttanimittako raviśaśitamo vartmāvṛttyagirāribalakriyām | sphuradurutaraṅgān jyotiḥ śrutiśavarādhipaṃ maṇimayaśilāruḍhaṃ gūḍhaṃ namāmi nirāpadam || amṛtakaṇikāyamānaṃ sadgurupādaprasādatodhigatam | taṭṭipyate mamāsīt svasmṛtaye nāmasaṃgītau || iha khalu śrīdhānyakaṭake mahācaitye nānātantraśravaṇārthibhir adhyeṣitaḥ śrīśākyasiṃho nāma buddho bhagavān caitrapūrṇimāyāṃ śrīdharmadhātuvāgīśvaramaṇḍalaṃ tadupari śrīmān nakṣatramaṇḍalam ādibuddhaṃ visphārya tatra tasminneva dine buddhābhiṣekaṃ datvā devādibhyaḥ sarvāmantranītīr bṛhal laghutantrabhedena deśitavān || (fol. 1v)

End

athetyantarantoyaḥ prathamam adhyeṣitabālavajradharaḥ sa provācoccair idam vaca iti sambandhaḥ | tadātmasukhaniṣpatyā hṛṣṭa āyati sukhaniṣpattyā taṣṭaḥ | samyak saṃbodhiprāpakaḥ śreyomārgaḥ | māyājālatantranītyā taditaḥ kathitaḥ | mahān iti svaparodayanibandhanārthaḥ | kṛta iti | ayaṃ ca mārgo buddhānām eva gocaro nānyeṣām iti sthitam || || amṛtakaṇikānāma śrīnāmasaṃgatiṭippaṇī samāpta || || (fol. 47v)

Colophon

kṛtir ācāryaraviśrībhikṣor iti || || naipālīyasamvat 600 mite likhitāt prācinatāḍapatrapustakāl likhitam || || (fol. 47v)

Microfilm Details

Reel No. B 103/14

Exposures 47

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 11-09-2003

Bibliography